Declension table of ?dāśārṇikā

Deva

FeminineSingularDualPlural
Nominativedāśārṇikā dāśārṇike dāśārṇikāḥ
Vocativedāśārṇike dāśārṇike dāśārṇikāḥ
Accusativedāśārṇikām dāśārṇike dāśārṇikāḥ
Instrumentaldāśārṇikayā dāśārṇikābhyām dāśārṇikābhiḥ
Dativedāśārṇikāyai dāśārṇikābhyām dāśārṇikābhyaḥ
Ablativedāśārṇikāyāḥ dāśārṇikābhyām dāśārṇikābhyaḥ
Genitivedāśārṇikāyāḥ dāśārṇikayoḥ dāśārṇikānām
Locativedāśārṇikāyām dāśārṇikayoḥ dāśārṇikāsu

Adverb -dāśārṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria