Declension table of ?dāśārṇī

Deva

FeminineSingularDualPlural
Nominativedāśārṇī dāśārṇyau dāśārṇyaḥ
Vocativedāśārṇi dāśārṇyau dāśārṇyaḥ
Accusativedāśārṇīm dāśārṇyau dāśārṇīḥ
Instrumentaldāśārṇyā dāśārṇībhyām dāśārṇībhiḥ
Dativedāśārṇyai dāśārṇībhyām dāśārṇībhyaḥ
Ablativedāśārṇyāḥ dāśārṇībhyām dāśārṇībhyaḥ
Genitivedāśārṇyāḥ dāśārṇyoḥ dāśārṇīnām
Locativedāśārṇyām dāśārṇyoḥ dāśārṇīṣu

Compound dāśārṇi - dāśārṇī -

Adverb -dāśārṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria