Declension table of ?dāśārṇarāja

Deva

MasculineSingularDualPlural
Nominativedāśārṇarājaḥ dāśārṇarājau dāśārṇarājāḥ
Vocativedāśārṇarāja dāśārṇarājau dāśārṇarājāḥ
Accusativedāśārṇarājam dāśārṇarājau dāśārṇarājān
Instrumentaldāśārṇarājena dāśārṇarājābhyām dāśārṇarājaiḥ dāśārṇarājebhiḥ
Dativedāśārṇarājāya dāśārṇarājābhyām dāśārṇarājebhyaḥ
Ablativedāśārṇarājāt dāśārṇarājābhyām dāśārṇarājebhyaḥ
Genitivedāśārṇarājasya dāśārṇarājayoḥ dāśārṇarājānām
Locativedāśārṇarāje dāśārṇarājayoḥ dāśārṇarājeṣu

Compound dāśārṇarāja -

Adverb -dāśārṇarājam -dāśārṇarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria