Declension table of ?dāśārṇaka

Deva

NeuterSingularDualPlural
Nominativedāśārṇakam dāśārṇake dāśārṇakāni
Vocativedāśārṇaka dāśārṇake dāśārṇakāni
Accusativedāśārṇakam dāśārṇake dāśārṇakāni
Instrumentaldāśārṇakena dāśārṇakābhyām dāśārṇakaiḥ
Dativedāśārṇakāya dāśārṇakābhyām dāśārṇakebhyaḥ
Ablativedāśārṇakāt dāśārṇakābhyām dāśārṇakebhyaḥ
Genitivedāśārṇakasya dāśārṇakayoḥ dāśārṇakānām
Locativedāśārṇake dāśārṇakayoḥ dāśārṇakeṣu

Compound dāśārṇaka -

Adverb -dāśārṇakam -dāśārṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria