Declension table of ?dāyinī

Deva

FeminineSingularDualPlural
Nominativedāyinī dāyinyau dāyinyaḥ
Vocativedāyini dāyinyau dāyinyaḥ
Accusativedāyinīm dāyinyau dāyinīḥ
Instrumentaldāyinyā dāyinībhyām dāyinībhiḥ
Dativedāyinyai dāyinībhyām dāyinībhyaḥ
Ablativedāyinyāḥ dāyinībhyām dāyinībhyaḥ
Genitivedāyinyāḥ dāyinyoḥ dāyinīnām
Locativedāyinyām dāyinyoḥ dāyinīṣu

Compound dāyini - dāyinī -

Adverb -dāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria