Declension table of ?dāyavira

Deva

MasculineSingularDualPlural
Nominativedāyaviraḥ dāyavirau dāyavirāḥ
Vocativedāyavira dāyavirau dāyavirāḥ
Accusativedāyaviram dāyavirau dāyavirān
Instrumentaldāyavireṇa dāyavirābhyām dāyaviraiḥ dāyavirebhiḥ
Dativedāyavirāya dāyavirābhyām dāyavirebhyaḥ
Ablativedāyavirāt dāyavirābhyām dāyavirebhyaḥ
Genitivedāyavirasya dāyavirayoḥ dāyavirāṇām
Locativedāyavire dāyavirayoḥ dāyavireṣu

Compound dāyavira -

Adverb -dāyaviram -dāyavirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria