Declension table of dāyavibhāga

Deva

MasculineSingularDualPlural
Nominativedāyavibhāgaḥ dāyavibhāgau dāyavibhāgāḥ
Vocativedāyavibhāga dāyavibhāgau dāyavibhāgāḥ
Accusativedāyavibhāgam dāyavibhāgau dāyavibhāgān
Instrumentaldāyavibhāgena dāyavibhāgābhyām dāyavibhāgaiḥ dāyavibhāgebhiḥ
Dativedāyavibhāgāya dāyavibhāgābhyām dāyavibhāgebhyaḥ
Ablativedāyavibhāgāt dāyavibhāgābhyām dāyavibhāgebhyaḥ
Genitivedāyavibhāgasya dāyavibhāgayoḥ dāyavibhāgānām
Locativedāyavibhāge dāyavibhāgayoḥ dāyavibhāgeṣu

Compound dāyavibhāga -

Adverb -dāyavibhāgam -dāyavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria