Declension table of ?dāyarahasya

Deva

NeuterSingularDualPlural
Nominativedāyarahasyam dāyarahasye dāyarahasyāni
Vocativedāyarahasya dāyarahasye dāyarahasyāni
Accusativedāyarahasyam dāyarahasye dāyarahasyāni
Instrumentaldāyarahasyena dāyarahasyābhyām dāyarahasyaiḥ
Dativedāyarahasyāya dāyarahasyābhyām dāyarahasyebhyaḥ
Ablativedāyarahasyāt dāyarahasyābhyām dāyarahasyebhyaḥ
Genitivedāyarahasyasya dāyarahasyayoḥ dāyarahasyānām
Locativedāyarahasye dāyarahasyayoḥ dāyarahasyeṣu

Compound dāyarahasya -

Adverb -dāyarahasyam -dāyarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria