Declension table of ?dāyakramasaṅgraha

Deva

MasculineSingularDualPlural
Nominativedāyakramasaṅgrahaḥ dāyakramasaṅgrahau dāyakramasaṅgrahāḥ
Vocativedāyakramasaṅgraha dāyakramasaṅgrahau dāyakramasaṅgrahāḥ
Accusativedāyakramasaṅgraham dāyakramasaṅgrahau dāyakramasaṅgrahān
Instrumentaldāyakramasaṅgraheṇa dāyakramasaṅgrahābhyām dāyakramasaṅgrahaiḥ dāyakramasaṅgrahebhiḥ
Dativedāyakramasaṅgrahāya dāyakramasaṅgrahābhyām dāyakramasaṅgrahebhyaḥ
Ablativedāyakramasaṅgrahāt dāyakramasaṅgrahābhyām dāyakramasaṅgrahebhyaḥ
Genitivedāyakramasaṅgrahasya dāyakramasaṅgrahayoḥ dāyakramasaṅgrahāṇām
Locativedāyakramasaṅgrahe dāyakramasaṅgrahayoḥ dāyakramasaṅgraheṣu

Compound dāyakramasaṅgraha -

Adverb -dāyakramasaṅgraham -dāyakramasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria