Declension table of ?dāyakāla

Deva

MasculineSingularDualPlural
Nominativedāyakālaḥ dāyakālau dāyakālāḥ
Vocativedāyakāla dāyakālau dāyakālāḥ
Accusativedāyakālam dāyakālau dāyakālān
Instrumentaldāyakālena dāyakālābhyām dāyakālaiḥ dāyakālebhiḥ
Dativedāyakālāya dāyakālābhyām dāyakālebhyaḥ
Ablativedāyakālāt dāyakālābhyām dāyakālebhyaḥ
Genitivedāyakālasya dāyakālayoḥ dāyakālānām
Locativedāyakāle dāyakālayoḥ dāyakāleṣu

Compound dāyakāla -

Adverb -dāyakālam -dāyakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria