Declension table of dāyaka

Deva

MasculineSingularDualPlural
Nominativedāyakaḥ dāyakau dāyakāḥ
Vocativedāyaka dāyakau dāyakāḥ
Accusativedāyakam dāyakau dāyakān
Instrumentaldāyakena dāyakābhyām dāyakaiḥ dāyakebhiḥ
Dativedāyakāya dāyakābhyām dāyakebhyaḥ
Ablativedāyakāt dāyakābhyām dāyakebhyaḥ
Genitivedāyakasya dāyakayoḥ dāyakānām
Locativedāyake dāyakayoḥ dāyakeṣu

Compound dāyaka -

Adverb -dāyakam -dāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria