Declension table of ?dāyabhāgatattva

Deva

NeuterSingularDualPlural
Nominativedāyabhāgatattvam dāyabhāgatattve dāyabhāgatattvāni
Vocativedāyabhāgatattva dāyabhāgatattve dāyabhāgatattvāni
Accusativedāyabhāgatattvam dāyabhāgatattve dāyabhāgatattvāni
Instrumentaldāyabhāgatattvena dāyabhāgatattvābhyām dāyabhāgatattvaiḥ
Dativedāyabhāgatattvāya dāyabhāgatattvābhyām dāyabhāgatattvebhyaḥ
Ablativedāyabhāgatattvāt dāyabhāgatattvābhyām dāyabhāgatattvebhyaḥ
Genitivedāyabhāgatattvasya dāyabhāgatattvayoḥ dāyabhāgatattvānām
Locativedāyabhāgatattve dāyabhāgatattvayoḥ dāyabhāgatattveṣu

Compound dāyabhāgatattva -

Adverb -dāyabhāgatattvam -dāyabhāgatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria