Declension table of ?dāyāpavartana

Deva

NeuterSingularDualPlural
Nominativedāyāpavartanam dāyāpavartane dāyāpavartanāni
Vocativedāyāpavartana dāyāpavartane dāyāpavartanāni
Accusativedāyāpavartanam dāyāpavartane dāyāpavartanāni
Instrumentaldāyāpavartanena dāyāpavartanābhyām dāyāpavartanaiḥ
Dativedāyāpavartanāya dāyāpavartanābhyām dāyāpavartanebhyaḥ
Ablativedāyāpavartanāt dāyāpavartanābhyām dāyāpavartanebhyaḥ
Genitivedāyāpavartanasya dāyāpavartanayoḥ dāyāpavartanānām
Locativedāyāpavartane dāyāpavartanayoḥ dāyāpavartaneṣu

Compound dāyāpavartana -

Adverb -dāyāpavartanam -dāyāpavartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria