Declension table of ?dāyādhikārakramasaṅgraha

Deva

MasculineSingularDualPlural
Nominativedāyādhikārakramasaṅgrahaḥ dāyādhikārakramasaṅgrahau dāyādhikārakramasaṅgrahāḥ
Vocativedāyādhikārakramasaṅgraha dāyādhikārakramasaṅgrahau dāyādhikārakramasaṅgrahāḥ
Accusativedāyādhikārakramasaṅgraham dāyādhikārakramasaṅgrahau dāyādhikārakramasaṅgrahān
Instrumentaldāyādhikārakramasaṅgraheṇa dāyādhikārakramasaṅgrahābhyām dāyādhikārakramasaṅgrahaiḥ dāyādhikārakramasaṅgrahebhiḥ
Dativedāyādhikārakramasaṅgrahāya dāyādhikārakramasaṅgrahābhyām dāyādhikārakramasaṅgrahebhyaḥ
Ablativedāyādhikārakramasaṅgrahāt dāyādhikārakramasaṅgrahābhyām dāyādhikārakramasaṅgrahebhyaḥ
Genitivedāyādhikārakramasaṅgrahasya dāyādhikārakramasaṅgrahayoḥ dāyādhikārakramasaṅgrahāṇām
Locativedāyādhikārakramasaṅgrahe dāyādhikārakramasaṅgrahayoḥ dāyādhikārakramasaṅgraheṣu

Compound dāyādhikārakramasaṅgraha -

Adverb -dāyādhikārakramasaṅgraham -dāyādhikārakramasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria