Declension table of ?dāyādavat

Deva

MasculineSingularDualPlural
Nominativedāyādavān dāyādavantau dāyādavantaḥ
Vocativedāyādavan dāyādavantau dāyādavantaḥ
Accusativedāyādavantam dāyādavantau dāyādavataḥ
Instrumentaldāyādavatā dāyādavadbhyām dāyādavadbhiḥ
Dativedāyādavate dāyādavadbhyām dāyādavadbhyaḥ
Ablativedāyādavataḥ dāyādavadbhyām dāyādavadbhyaḥ
Genitivedāyādavataḥ dāyādavatoḥ dāyādavatām
Locativedāyādavati dāyādavatoḥ dāyādavatsu

Compound dāyādavat -

Adverb -dāyādavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria