Declension table of dāyādā

Deva

FeminineSingularDualPlural
Nominativedāyādā dāyāde dāyādāḥ
Vocativedāyāde dāyāde dāyādāḥ
Accusativedāyādām dāyāde dāyādāḥ
Instrumentaldāyādayā dāyādābhyām dāyādābhiḥ
Dativedāyādāyai dāyādābhyām dāyādābhyaḥ
Ablativedāyādāyāḥ dāyādābhyām dāyādābhyaḥ
Genitivedāyādāyāḥ dāyādayoḥ dāyādānām
Locativedāyādāyām dāyādayoḥ dāyādāsu

Adverb -dāyādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria