Declension table of dāyāda

Deva

MasculineSingularDualPlural
Nominativedāyādaḥ dāyādau dāyādāḥ
Vocativedāyāda dāyādau dāyādāḥ
Accusativedāyādam dāyādau dāyādān
Instrumentaldāyādena dāyādābhyām dāyādaiḥ dāyādebhiḥ
Dativedāyādāya dāyādābhyām dāyādebhyaḥ
Ablativedāyādāt dāyādābhyām dāyādebhyaḥ
Genitivedāyādasya dāyādayoḥ dāyādānām
Locativedāyāde dāyādayoḥ dāyādeṣu

Compound dāyāda -

Adverb -dāyādam -dāyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria