Declension table of ?dāya

Deva

MasculineSingularDualPlural
Nominativedāyaḥ dāyau dāyāḥ
Vocativedāya dāyau dāyāḥ
Accusativedāyam dāyau dāyān
Instrumentaldāyena dāyābhyām dāyaiḥ dāyebhiḥ
Dativedāyāya dāyābhyām dāyebhyaḥ
Ablativedāyāt dāyābhyām dāyebhyaḥ
Genitivedāyasya dāyayoḥ dāyānām
Locativedāye dāyayoḥ dāyeṣu

Compound dāya -

Adverb -dāyam -dāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria