Declension table of ?dāvikākūlā

Deva

FeminineSingularDualPlural
Nominativedāvikākūlā dāvikākūle dāvikākūlāḥ
Vocativedāvikākūle dāvikākūle dāvikākūlāḥ
Accusativedāvikākūlām dāvikākūle dāvikākūlāḥ
Instrumentaldāvikākūlayā dāvikākūlābhyām dāvikākūlābhiḥ
Dativedāvikākūlāyai dāvikākūlābhyām dāvikākūlābhyaḥ
Ablativedāvikākūlāyāḥ dāvikākūlābhyām dāvikākūlābhyaḥ
Genitivedāvikākūlāyāḥ dāvikākūlayoḥ dāvikākūlānām
Locativedāvikākūlāyām dāvikākūlayoḥ dāvikākūlāsu

Adverb -dāvikākūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria