Declension table of ?dāvikā

Deva

FeminineSingularDualPlural
Nominativedāvikā dāvike dāvikāḥ
Vocativedāvike dāvike dāvikāḥ
Accusativedāvikām dāvike dāvikāḥ
Instrumentaldāvikayā dāvikābhyām dāvikābhiḥ
Dativedāvikāyai dāvikābhyām dāvikābhyaḥ
Ablativedāvikāyāḥ dāvikābhyām dāvikābhyaḥ
Genitivedāvikāyāḥ dāvikayoḥ dāvikānām
Locativedāvikāyām dāvikayoḥ dāvikāsu

Adverb -dāvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria