Declension table of ?dāvavivarjita

Deva

NeuterSingularDualPlural
Nominativedāvavivarjitam dāvavivarjite dāvavivarjitāni
Vocativedāvavivarjita dāvavivarjite dāvavivarjitāni
Accusativedāvavivarjitam dāvavivarjite dāvavivarjitāni
Instrumentaldāvavivarjitena dāvavivarjitābhyām dāvavivarjitaiḥ
Dativedāvavivarjitāya dāvavivarjitābhyām dāvavivarjitebhyaḥ
Ablativedāvavivarjitāt dāvavivarjitābhyām dāvavivarjitebhyaḥ
Genitivedāvavivarjitasya dāvavivarjitayoḥ dāvavivarjitānām
Locativedāvavivarjite dāvavivarjitayoḥ dāvavivarjiteṣu

Compound dāvavivarjita -

Adverb -dāvavivarjitam -dāvavivarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria