Declension table of ?dāvasu

Deva

MasculineSingularDualPlural
Nominativedāvasuḥ dāvasū dāvasavaḥ
Vocativedāvaso dāvasū dāvasavaḥ
Accusativedāvasum dāvasū dāvasūn
Instrumentaldāvasunā dāvasubhyām dāvasubhiḥ
Dativedāvasave dāvasubhyām dāvasubhyaḥ
Ablativedāvasoḥ dāvasubhyām dāvasubhyaḥ
Genitivedāvasoḥ dāvasvoḥ dāvasūnām
Locativedāvasau dāvasvoḥ dāvasuṣu

Compound dāvasu -

Adverb -dāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria