Declension table of ?dāvaparītā

Deva

FeminineSingularDualPlural
Nominativedāvaparītā dāvaparīte dāvaparītāḥ
Vocativedāvaparīte dāvaparīte dāvaparītāḥ
Accusativedāvaparītām dāvaparīte dāvaparītāḥ
Instrumentaldāvaparītayā dāvaparītābhyām dāvaparītābhiḥ
Dativedāvaparītāyai dāvaparītābhyām dāvaparītābhyaḥ
Ablativedāvaparītāyāḥ dāvaparītābhyām dāvaparītābhyaḥ
Genitivedāvaparītāyāḥ dāvaparītayoḥ dāvaparītānām
Locativedāvaparītāyām dāvaparītayoḥ dāvaparītāsu

Adverb -dāvaparītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria