Declension table of ?dāvan

Deva

NeuterSingularDualPlural
Nominativedāva dāvnī dāvanī dāvāni
Vocativedāvan dāva dāvnī dāvanī dāvāni
Accusativedāva dāvnī dāvanī dāvāni
Instrumentaldāvnā dāvabhyām dāvabhiḥ
Dativedāvne dāvabhyām dāvabhyaḥ
Ablativedāvnaḥ dāvabhyām dāvabhyaḥ
Genitivedāvnaḥ dāvnoḥ dāvnām
Locativedāvni dāvani dāvnoḥ dāvasu

Compound dāva -

Adverb -dāva -dāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria