Declension table of ?dāvalatā

Deva

FeminineSingularDualPlural
Nominativedāvalatā dāvalate dāvalatāḥ
Vocativedāvalate dāvalate dāvalatāḥ
Accusativedāvalatām dāvalate dāvalatāḥ
Instrumentaldāvalatayā dāvalatābhyām dāvalatābhiḥ
Dativedāvalatāyai dāvalatābhyām dāvalatābhyaḥ
Ablativedāvalatāyāḥ dāvalatābhyām dāvalatābhyaḥ
Genitivedāvalatāyāḥ dāvalatayoḥ dāvalatānām
Locativedāvalatāyām dāvalatayoḥ dāvalatāsu

Adverb -dāvalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria