Declension table of ?dāvāgni

Deva

MasculineSingularDualPlural
Nominativedāvāgniḥ dāvāgnī dāvāgnayaḥ
Vocativedāvāgne dāvāgnī dāvāgnayaḥ
Accusativedāvāgnim dāvāgnī dāvāgnīn
Instrumentaldāvāgninā dāvāgnibhyām dāvāgnibhiḥ
Dativedāvāgnaye dāvāgnibhyām dāvāgnibhyaḥ
Ablativedāvāgneḥ dāvāgnibhyām dāvāgnibhyaḥ
Genitivedāvāgneḥ dāvāgnyoḥ dāvāgnīnām
Locativedāvāgnau dāvāgnyoḥ dāvāgniṣu

Compound dāvāgni -

Adverb -dāvāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria