Declension table of dāva

Deva

NeuterSingularDualPlural
Nominativedāvam dāve dāvāni
Vocativedāva dāve dāvāni
Accusativedāvam dāve dāvāni
Instrumentaldāvena dāvābhyām dāvaiḥ
Dativedāvāya dāvābhyām dāvebhyaḥ
Ablativedāvāt dāvābhyām dāvebhyaḥ
Genitivedāvasya dāvayoḥ dāvānām
Locativedāve dāvayoḥ dāveṣu

Compound dāva -

Adverb -dāvam -dāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria