Declension table of ?dātva

Deva

MasculineSingularDualPlural
Nominativedātvaḥ dātvau dātvāḥ
Vocativedātva dātvau dātvāḥ
Accusativedātvam dātvau dātvān
Instrumentaldātvena dātvābhyām dātvaiḥ dātvebhiḥ
Dativedātvāya dātvābhyām dātvebhyaḥ
Ablativedātvāt dātvābhyām dātvebhyaḥ
Genitivedātvasya dātvayoḥ dātvānām
Locativedātve dātvayoḥ dātveṣu

Compound dātva -

Adverb -dātvam -dātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria