Declension table of ?dātu

Deva

MasculineSingularDualPlural
Nominativedātuḥ dātū dātavaḥ
Vocativedāto dātū dātavaḥ
Accusativedātum dātū dātūn
Instrumentaldātunā dātubhyām dātubhiḥ
Dativedātave dātubhyām dātubhyaḥ
Ablativedātoḥ dātubhyām dātubhyaḥ
Genitivedātoḥ dātvoḥ dātūnām
Locativedātau dātvoḥ dātuṣu

Compound dātu -

Adverb -dātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria