Declension table of ?dātta

Deva

MasculineSingularDualPlural
Nominativedāttaḥ dāttau dāttāḥ
Vocativedātta dāttau dāttāḥ
Accusativedāttam dāttau dāttān
Instrumentaldāttena dāttābhyām dāttaiḥ dāttebhiḥ
Dativedāttāya dāttābhyām dāttebhyaḥ
Ablativedāttāt dāttābhyām dāttebhyaḥ
Genitivedāttasya dāttayoḥ dāttānām
Locativedātte dāttayoḥ dātteṣu

Compound dātta -

Adverb -dāttam -dāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria