Declension table of ?dāti

Deva

FeminineSingularDualPlural
Nominativedātiḥ dātī dātayaḥ
Vocativedāte dātī dātayaḥ
Accusativedātim dātī dātīḥ
Instrumentaldātyā dātibhyām dātibhiḥ
Dativedātyai dātaye dātibhyām dātibhyaḥ
Ablativedātyāḥ dāteḥ dātibhyām dātibhyaḥ
Genitivedātyāḥ dāteḥ dātyoḥ dātīnām
Locativedātyām dātau dātyoḥ dātiṣu

Compound dāti -

Adverb -dāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria