Declension table of ?dāta

Deva

MasculineSingularDualPlural
Nominativedātaḥ dātau dātāḥ
Vocativedāta dātau dātāḥ
Accusativedātam dātau dātān
Instrumentaldātena dātābhyām dātaiḥ dātebhiḥ
Dativedātāya dātābhyām dātebhyaḥ
Ablativedātāt dātābhyām dātebhyaḥ
Genitivedātasya dātayoḥ dātānām
Locativedāte dātayoḥ dāteṣu

Compound dāta -

Adverb -dātam -dātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria