Declension table of dātṛtva

Deva

NeuterSingularDualPlural
Nominativedātṛtvam dātṛtve dātṛtvāni
Vocativedātṛtva dātṛtve dātṛtvāni
Accusativedātṛtvam dātṛtve dātṛtvāni
Instrumentaldātṛtvena dātṛtvābhyām dātṛtvaiḥ
Dativedātṛtvāya dātṛtvābhyām dātṛtvebhyaḥ
Ablativedātṛtvāt dātṛtvābhyām dātṛtvebhyaḥ
Genitivedātṛtvasya dātṛtvayoḥ dātṛtvānām
Locativedātṛtve dātṛtvayoḥ dātṛtveṣu

Compound dātṛtva -

Adverb -dātṛtvam -dātṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria