Declension table of ?dātṛnirūpaṇa

Deva

NeuterSingularDualPlural
Nominativedātṛnirūpaṇam dātṛnirūpaṇe dātṛnirūpaṇāni
Vocativedātṛnirūpaṇa dātṛnirūpaṇe dātṛnirūpaṇāni
Accusativedātṛnirūpaṇam dātṛnirūpaṇe dātṛnirūpaṇāni
Instrumentaldātṛnirūpaṇena dātṛnirūpaṇābhyām dātṛnirūpaṇaiḥ
Dativedātṛnirūpaṇāya dātṛnirūpaṇābhyām dātṛnirūpaṇebhyaḥ
Ablativedātṛnirūpaṇāt dātṛnirūpaṇābhyām dātṛnirūpaṇebhyaḥ
Genitivedātṛnirūpaṇasya dātṛnirūpaṇayoḥ dātṛnirūpaṇānām
Locativedātṛnirūpaṇe dātṛnirūpaṇayoḥ dātṛnirūpaṇeṣu

Compound dātṛnirūpaṇa -

Adverb -dātṛnirūpaṇam -dātṛnirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria