Declension table of dātṛ

Deva

MasculineSingularDualPlural
Nominativedātā dātārau dātāraḥ
Vocativedātaḥ dātārau dātāraḥ
Accusativedātāram dātārau dātṝn
Instrumentaldātrā dātṛbhyām dātṛbhiḥ
Dativedātre dātṛbhyām dātṛbhyaḥ
Ablativedātuḥ dātṛbhyām dātṛbhyaḥ
Genitivedātuḥ dātroḥ dātṝṇām
Locativedātari dātroḥ dātṛṣu

Compound dātṛ -

Adverb -dātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria