Declension table of ?dāsyāḥsuta

Deva

MasculineSingularDualPlural
Nominativedāsyāḥsutaḥ dāsyāḥsutau dāsyāḥsutāḥ
Vocativedāsyāḥsuta dāsyāḥsutau dāsyāḥsutāḥ
Accusativedāsyāḥsutam dāsyāḥsutau dāsyāḥsutān
Instrumentaldāsyāḥsutena dāsyāḥsutābhyām dāsyāḥsutaiḥ dāsyāḥsutebhiḥ
Dativedāsyāḥsutāya dāsyāḥsutābhyām dāsyāḥsutebhyaḥ
Ablativedāsyāḥsutāt dāsyāḥsutābhyām dāsyāḥsutebhyaḥ
Genitivedāsyāḥsutasya dāsyāḥsutayoḥ dāsyāḥsutānām
Locativedāsyāḥsute dāsyāḥsutayoḥ dāsyāḥsuteṣu

Compound dāsyāḥsuta -

Adverb -dāsyāḥsutam -dāsyāḥsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria