Declension table of ?dāsvat

Deva

NeuterSingularDualPlural
Nominativedāsvat dāsvantī dāsvatī dāsvanti
Vocativedāsvat dāsvantī dāsvatī dāsvanti
Accusativedāsvat dāsvantī dāsvatī dāsvanti
Instrumentaldāsvatā dāsvadbhyām dāsvadbhiḥ
Dativedāsvate dāsvadbhyām dāsvadbhyaḥ
Ablativedāsvataḥ dāsvadbhyām dāsvadbhyaḥ
Genitivedāsvataḥ dāsvatoḥ dāsvatām
Locativedāsvati dāsvatoḥ dāsvatsu

Adverb -dāsvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria