Declension table of ?dāsvat

Deva

MasculineSingularDualPlural
Nominativedāsvān dāsvantau dāsvantaḥ
Vocativedāsvan dāsvantau dāsvantaḥ
Accusativedāsvantam dāsvantau dāsvataḥ
Instrumentaldāsvatā dāsvadbhyām dāsvadbhiḥ
Dativedāsvate dāsvadbhyām dāsvadbhyaḥ
Ablativedāsvataḥ dāsvadbhyām dāsvadbhyaḥ
Genitivedāsvataḥ dāsvatoḥ dāsvatām
Locativedāsvati dāsvatoḥ dāsvatsu

Compound dāsvat -

Adverb -dāsvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria