Declension table of ?dāsīśrotriya

Deva

MasculineSingularDualPlural
Nominativedāsīśrotriyaḥ dāsīśrotriyau dāsīśrotriyāḥ
Vocativedāsīśrotriya dāsīśrotriyau dāsīśrotriyāḥ
Accusativedāsīśrotriyam dāsīśrotriyau dāsīśrotriyān
Instrumentaldāsīśrotriyeṇa dāsīśrotriyābhyām dāsīśrotriyaiḥ dāsīśrotriyebhiḥ
Dativedāsīśrotriyāya dāsīśrotriyābhyām dāsīśrotriyebhyaḥ
Ablativedāsīśrotriyāt dāsīśrotriyābhyām dāsīśrotriyebhyaḥ
Genitivedāsīśrotriyasya dāsīśrotriyayoḥ dāsīśrotriyāṇām
Locativedāsīśrotriye dāsīśrotriyayoḥ dāsīśrotriyeṣu

Compound dāsīśrotriya -

Adverb -dāsīśrotriyam -dāsīśrotriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria