Declension table of dāsīmāṇavaka

Deva

MasculineSingularDualPlural
Nominativedāsīmāṇavakaḥ dāsīmāṇavakau dāsīmāṇavakāḥ
Vocativedāsīmāṇavaka dāsīmāṇavakau dāsīmāṇavakāḥ
Accusativedāsīmāṇavakam dāsīmāṇavakau dāsīmāṇavakān
Instrumentaldāsīmāṇavakena dāsīmāṇavakābhyām dāsīmāṇavakaiḥ dāsīmāṇavakebhiḥ
Dativedāsīmāṇavakāya dāsīmāṇavakābhyām dāsīmāṇavakebhyaḥ
Ablativedāsīmāṇavakāt dāsīmāṇavakābhyām dāsīmāṇavakebhyaḥ
Genitivedāsīmāṇavakasya dāsīmāṇavakayoḥ dāsīmāṇavakānām
Locativedāsīmāṇavake dāsīmāṇavakayoḥ dāsīmāṇavakeṣu

Compound dāsīmāṇavaka -

Adverb -dāsīmāṇavakam -dāsīmāṇavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria