Declension table of ?dāsījana

Deva

MasculineSingularDualPlural
Nominativedāsījanaḥ dāsījanau dāsījanāḥ
Vocativedāsījana dāsījanau dāsījanāḥ
Accusativedāsījanam dāsījanau dāsījanān
Instrumentaldāsījanena dāsījanābhyām dāsījanaiḥ dāsījanebhiḥ
Dativedāsījanāya dāsījanābhyām dāsījanebhyaḥ
Ablativedāsījanāt dāsījanābhyām dāsījanebhyaḥ
Genitivedāsījanasya dāsījanayoḥ dāsījanānām
Locativedāsījane dāsījanayoḥ dāsījaneṣu

Compound dāsījana -

Adverb -dāsījanam -dāsījanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria