Declension table of ?dāsībrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativedāsībrāhmaṇaḥ dāsībrāhmaṇau dāsībrāhmaṇāḥ
Vocativedāsībrāhmaṇa dāsībrāhmaṇau dāsībrāhmaṇāḥ
Accusativedāsībrāhmaṇam dāsībrāhmaṇau dāsībrāhmaṇān
Instrumentaldāsībrāhmaṇena dāsībrāhmaṇābhyām dāsībrāhmaṇaiḥ dāsībrāhmaṇebhiḥ
Dativedāsībrāhmaṇāya dāsībrāhmaṇābhyām dāsībrāhmaṇebhyaḥ
Ablativedāsībrāhmaṇāt dāsībrāhmaṇābhyām dāsībrāhmaṇebhyaḥ
Genitivedāsībrāhmaṇasya dāsībrāhmaṇayoḥ dāsībrāhmaṇānām
Locativedāsībrāhmaṇe dāsībrāhmaṇayoḥ dāsībrāhmaṇeṣu

Compound dāsībrāhmaṇa -

Adverb -dāsībrāhmaṇam -dāsībrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria