Declension table of ?dāsībhāva

Deva

MasculineSingularDualPlural
Nominativedāsībhāvaḥ dāsībhāvau dāsībhāvāḥ
Vocativedāsībhāva dāsībhāvau dāsībhāvāḥ
Accusativedāsībhāvam dāsībhāvau dāsībhāvān
Instrumentaldāsībhāvena dāsībhāvābhyām dāsībhāvaiḥ dāsībhāvebhiḥ
Dativedāsībhāvāya dāsībhāvābhyām dāsībhāvebhyaḥ
Ablativedāsībhāvāt dāsībhāvābhyām dāsībhāvebhyaḥ
Genitivedāsībhāvasya dāsībhāvayoḥ dāsībhāvānām
Locativedāsībhāve dāsībhāvayoḥ dāsībhāveṣu

Compound dāsībhāva -

Adverb -dāsībhāvam -dāsībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria