Declension table of ?dāsaśarman

Deva

MasculineSingularDualPlural
Nominativedāsaśarmā dāsaśarmāṇau dāsaśarmāṇaḥ
Vocativedāsaśarman dāsaśarmāṇau dāsaśarmāṇaḥ
Accusativedāsaśarmāṇam dāsaśarmāṇau dāsaśarmaṇaḥ
Instrumentaldāsaśarmaṇā dāsaśarmabhyām dāsaśarmabhiḥ
Dativedāsaśarmaṇe dāsaśarmabhyām dāsaśarmabhyaḥ
Ablativedāsaśarmaṇaḥ dāsaśarmabhyām dāsaśarmabhyaḥ
Genitivedāsaśarmaṇaḥ dāsaśarmaṇoḥ dāsaśarmaṇām
Locativedāsaśarmaṇi dāsaśarmaṇoḥ dāsaśarmasu

Compound dāsaśarma -

Adverb -dāsaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria