Declension table of ?dāsaveśa

Deva

MasculineSingularDualPlural
Nominativedāsaveśaḥ dāsaveśau dāsaveśāḥ
Vocativedāsaveśa dāsaveśau dāsaveśāḥ
Accusativedāsaveśam dāsaveśau dāsaveśān
Instrumentaldāsaveśena dāsaveśābhyām dāsaveśaiḥ dāsaveśebhiḥ
Dativedāsaveśāya dāsaveśābhyām dāsaveśebhyaḥ
Ablativedāsaveśāt dāsaveśābhyām dāsaveśebhyaḥ
Genitivedāsaveśasya dāsaveśayoḥ dāsaveśānām
Locativedāsaveśe dāsaveśayoḥ dāsaveśeṣu

Compound dāsaveśa -

Adverb -dāsaveśam -dāsaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria