Declension table of ?dāsasyakula

Deva

NeuterSingularDualPlural
Nominativedāsasyakulam dāsasyakule dāsasyakulāni
Vocativedāsasyakula dāsasyakule dāsasyakulāni
Accusativedāsasyakulam dāsasyakule dāsasyakulāni
Instrumentaldāsasyakulena dāsasyakulābhyām dāsasyakulaiḥ
Dativedāsasyakulāya dāsasyakulābhyām dāsasyakulebhyaḥ
Ablativedāsasyakulāt dāsasyakulābhyām dāsasyakulebhyaḥ
Genitivedāsasyakulasya dāsasyakulayoḥ dāsasyakulānām
Locativedāsasyakule dāsasyakulayoḥ dāsasyakuleṣu

Compound dāsasyakula -

Adverb -dāsasyakulam -dāsasyakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria