Declension table of ?dāsapravargā

Deva

FeminineSingularDualPlural
Nominativedāsapravargā dāsapravarge dāsapravargāḥ
Vocativedāsapravarge dāsapravarge dāsapravargāḥ
Accusativedāsapravargām dāsapravarge dāsapravargāḥ
Instrumentaldāsapravargayā dāsapravargābhyām dāsapravargābhiḥ
Dativedāsapravargāyai dāsapravargābhyām dāsapravargābhyaḥ
Ablativedāsapravargāyāḥ dāsapravargābhyām dāsapravargābhyaḥ
Genitivedāsapravargāyāḥ dāsapravargayoḥ dāsapravargāṇām
Locativedāsapravargāyām dāsapravargayoḥ dāsapravargāsu

Adverb -dāsapravargam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria