Declension table of ?dāsapatnī

Deva

FeminineSingularDualPlural
Nominativedāsapatnī dāsapatnyau dāsapatnyaḥ
Vocativedāsapatni dāsapatnyau dāsapatnyaḥ
Accusativedāsapatnīm dāsapatnyau dāsapatnīḥ
Instrumentaldāsapatnyā dāsapatnībhyām dāsapatnībhiḥ
Dativedāsapatnyai dāsapatnībhyām dāsapatnībhyaḥ
Ablativedāsapatnyāḥ dāsapatnībhyām dāsapatnībhyaḥ
Genitivedāsapatnyāḥ dāsapatnyoḥ dāsapatnīnām
Locativedāsapatnyām dāsapatnyoḥ dāsapatnīṣu

Compound dāsapatni - dāsapatnī -

Adverb -dāsapatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria