Declension table of ?dāsamitribhakta

Deva

NeuterSingularDualPlural
Nominativedāsamitribhaktam dāsamitribhakte dāsamitribhaktāni
Vocativedāsamitribhakta dāsamitribhakte dāsamitribhaktāni
Accusativedāsamitribhaktam dāsamitribhakte dāsamitribhaktāni
Instrumentaldāsamitribhaktena dāsamitribhaktābhyām dāsamitribhaktaiḥ
Dativedāsamitribhaktāya dāsamitribhaktābhyām dāsamitribhaktebhyaḥ
Ablativedāsamitribhaktāt dāsamitribhaktābhyām dāsamitribhaktebhyaḥ
Genitivedāsamitribhaktasya dāsamitribhaktayoḥ dāsamitribhaktānām
Locativedāsamitribhakte dāsamitribhaktayoḥ dāsamitribhakteṣu

Compound dāsamitribhakta -

Adverb -dāsamitribhaktam -dāsamitribhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria