Declension table of ?dāsamitrāyaṇabhakta

Deva

NeuterSingularDualPlural
Nominativedāsamitrāyaṇabhaktam dāsamitrāyaṇabhakte dāsamitrāyaṇabhaktāni
Vocativedāsamitrāyaṇabhakta dāsamitrāyaṇabhakte dāsamitrāyaṇabhaktāni
Accusativedāsamitrāyaṇabhaktam dāsamitrāyaṇabhakte dāsamitrāyaṇabhaktāni
Instrumentaldāsamitrāyaṇabhaktena dāsamitrāyaṇabhaktābhyām dāsamitrāyaṇabhaktaiḥ
Dativedāsamitrāyaṇabhaktāya dāsamitrāyaṇabhaktābhyām dāsamitrāyaṇabhaktebhyaḥ
Ablativedāsamitrāyaṇabhaktāt dāsamitrāyaṇabhaktābhyām dāsamitrāyaṇabhaktebhyaḥ
Genitivedāsamitrāyaṇabhaktasya dāsamitrāyaṇabhaktayoḥ dāsamitrāyaṇabhaktānām
Locativedāsamitrāyaṇabhakte dāsamitrāyaṇabhaktayoḥ dāsamitrāyaṇabhakteṣu

Compound dāsamitrāyaṇabhakta -

Adverb -dāsamitrāyaṇabhaktam -dāsamitrāyaṇabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria